Original

वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः ।तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ ९ ॥

Segmented

वल्मीक-मात्रः सप्त-अहम् यदि अनेन धृतो ऽचलः तदा गोवर्धनो भीष्म न तत् चित्रम् मतम् मम

Analysis

Word Lemma Parse
वल्मीक वल्मीक pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
यदि यदि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
धृतो धृ pos=va,g=m,c=1,n=s,f=part
ऽचलः अचल pos=n,g=m,c=1,n=s
तदा तदा pos=i
गोवर्धनो गोवर्धन pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s