Original

यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् ।तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ॥ ७ ॥

Segmented

यदि अनेन हता बाल्ये शकुनिः चित्रम् अत्र किम् तौ वा अश्व-वृषभा भीष्म यौ न युद्ध-विशारदौ

Analysis

Word Lemma Parse
यदि यदि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
बाल्ये बाल्य pos=n,g=n,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
वा वा pos=i
अश्व अश्व pos=n,comp=y
वृषभा वृषभ pos=n,g=m,c=1,n=d
भीष्म भीष्म pos=n,g=m,c=8,n=s
यौ यद् pos=n,g=m,c=1,n=d
pos=i
युद्ध युद्ध pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d