Original

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः ।तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ ६ ॥

Segmented

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैः नरैः तम् इमम् ज्ञान-वृद्धः सन् गोपम् संस्तोतुम् इच्छसि

Analysis

Word Lemma Parse
यत्र यत्र pos=i
कुत्सा कुत्सा pos=n,g=f,c=1,n=s
प्रयोक्तव्या प्रयुज् pos=va,g=f,c=1,n=s,f=krtya
भीष्म भीष्म pos=n,g=m,c=8,n=s
बालतरैः बालतर pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
गोपम् गोप pos=n,g=m,c=2,n=s
संस्तोतुम् संस्तु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat