Original

अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः ।कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ ५ ॥

Segmented

अवलिप्तस्य मूर्खस्य केशवम् स्तोतुम् इच्छतः कथम् भीष्म न ते जिह्वा शतधा इयम् विदीर्यते

Analysis

Word Lemma Parse
अवलिप्तस्य अवलिप्त pos=a,g=m,c=6,n=s
मूर्खस्य मूर्ख pos=a,g=m,c=6,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
स्तोतुम् स्तु pos=vi
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
कथम् कथम् pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
शतधा शतधा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat