Original

पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः ।त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ॥ ४ ॥

Segmented

पूतना-घात-पूर्वाणि कर्माणि अस्य विशेषतः त्वया कीर्तय् नः भूयः प्रच्यावितम् मनः

Analysis

Word Lemma Parse
पूतना पूतना pos=n,comp=y
घात घात pos=n,comp=y
पूर्वाणि पूर्व pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कीर्तय् कीर्तय् pos=va,g=m,c=3,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
भूयः भूयस् pos=a,g=n,c=1,n=s
प्रच्यावितम् प्रच्च्यावय् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s