Original

गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ॥ ३९ ॥

Segmented

गाथाम् अपि अत्र गायन्ति ये पुराण-विदः जनाः भीष्म याम् ताम् च ते सम्यक् कथयिष्यामि भारत

Analysis

Word Lemma Parse
गाथाम् गाथा pos=n,g=f,c=2,n=s
अपि अपि pos=i
अत्र अत्र pos=i
गायन्ति गा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
पुराण पुराण pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सम्यक् सम्यक् pos=i
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s