Original

ते त्वां हंससधर्माणमपीमे वसुधाधिपाः ।निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम् ॥ ३८ ॥

Segmented

ते त्वाम् हंस-सधर्मानम् अपि इमे वसुधाधिपाः निहन्युः भीष्म संक्रुद्धाः पक्षिणः तम् इव अण्डजम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
हंस हंस pos=n,comp=y
सधर्मानम् सधर्मन् pos=a,g=m,c=2,n=s
अपि अपि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p
निहन्युः निहन् pos=v,p=3,n=p,l=vidhilin
भीष्म भीष्म pos=n,g=m,c=8,n=s
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
इव इव pos=i
अण्डजम् अण्डज pos=n,g=m,c=2,n=s