Original

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः ।निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥ ३७ ॥

Segmented

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणः ते समागताः निजघ्नुः तम् तदा हंसम् मिथ्या वृत्तम् कुरु-उद्वह

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यक्षतो प्रत्यक्ष pos=n,g=n,c=5,n=s
दृष्ट्वा दृश् pos=vi
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
हंसम् हंस pos=n,g=m,c=2,n=s
मिथ्या मिथ्या pos=i
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s