Original

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् ।तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥ ३६ ॥

Segmented

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् तेषाम् परम-दुःख-आर्तः स पक्षी सर्व-पक्षिणाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
हंसस्य हंस pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p