Original

ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः ।अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ॥ ३५ ॥

Segmented

ततः प्रक्षीयमाणेषु तेषु अण्डेषु अण्डजः ऽपरः अशङ्कत महा-प्राज्ञः तम् कदाचिद् ददर्श ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रक्षीयमाणेषु प्रक्षि pos=va,g=n,c=7,n=p,f=part
तेषु तद् pos=n,g=n,c=7,n=p
अण्डेषु अण्ड pos=n,g=n,c=7,n=p
अण्डजः अण्डज pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
अशङ्कत शङ्क् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i