Original

तेषामण्डानि सर्वेषां भक्षयामास पापकृत् ।स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि ॥ ३४ ॥

Segmented

तेषाम् अण्डानि सर्वेषाम् भक्षयामास पाप-कृत् स हंसः संप्रमत्तानाम् अप्रमत्तः स्व-कर्मणि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अण्डानि अण्ड pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हंसः हंस pos=n,g=m,c=1,n=s
संप्रमत्तानाम् संप्रमद् pos=va,g=m,c=6,n=p,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s