Original

तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः ।समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥ ३३ ॥

Segmented

तस्य च एव समभ्याशे निक्षिप्य अण्डानि सर्वशः समुद्र-अम्भसि अमोदन्त चरन्तो भीष्म पक्षिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
समभ्याशे समभ्याश pos=n,g=m,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
अण्डानि अण्ड pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
समुद्र समुद्र pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
अमोदन्त मुद् pos=v,p=3,n=p,l=lan
चरन्तो चर् pos=va,g=m,c=1,n=p,f=part
भीष्म भीष्म pos=n,g=m,c=8,n=s
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p