Original

अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः ।अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥ ३२ ॥

Segmented

अथ अस्य भक्ष्यम् आजह्रुः समुद्र-जल-चारिणः अण्डजा भीष्म तस्य अन्ये धर्म-अर्थम् इति शुश्रुम

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
समुद्र समुद्र pos=n,comp=y
जल जल pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
अण्डजा अण्डज pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit