Original

धर्मं चरत माधर्ममिति तस्य वचः किल ।पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥ ३१ ॥

Segmented

धर्मम् चरत मा अधर्मम् इति तस्य वचः किल पक्षिणः शुश्रुवुः भीष्म सततम् धर्म-वादिनः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरत चर् pos=v,p=2,n=p,l=lot
मा मा pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
किल किल pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
भीष्म भीष्म pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s