Original

वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा ।धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ॥ ३० ॥

Segmented

वृद्धः किल समुद्र-अन्ते कश्चिद् हंसः ऽभवत् पुरा धर्म-वाच् अन्यथा वृत्तः पक्षिणः सो ऽनुशास्ति ह

Analysis

Word Lemma Parse
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
किल किल pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
हंसः हंस pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
धर्म धर्म pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अन्यथा अन्यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
pos=i