Original

नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात् ।तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ॥ ३ ॥

Segmented

नावि नौः इव सम्बद्धा यथा अन्धः वा अन्धम् अन्वियात् तथाभूता हि कौरव्या भीष्म येषाम् त्वम् अग्रणीः

Analysis

Word Lemma Parse
नावि नौ pos=n,g=,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सम्बद्धा सम्बन्ध् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
अन्धः अन्ध pos=a,g=m,c=1,n=s
वा वा pos=i
अन्धम् अन्ध pos=a,g=m,c=2,n=s
अन्वियात् अन्वि pos=v,p=3,n=s,l=vidhilin
तथाभूता तथाभूत pos=a,g=m,c=1,n=p
हि हि pos=i
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s