Original

एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा ।भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ २९ ॥

Segmented

एवम् हि कथयन्ति अन्ये नरा ज्ञान-विदः पुरा भीष्म यत् तद् अहम् सम्यग् वक्ष्यामि तव शृण्वतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पुरा पुरा pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सम्यग् सम्यक् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part