Original

सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् ।हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ २८ ॥

Segmented

सो अनपत्यः च वृद्धः च मिथ्या धर्म-अनुशासनात् हंस-वत् त्वम् अपि इदानीम् ज्ञातिभ्यः प्राप्नुया वधम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
धर्म धर्म pos=n,comp=y
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s
हंस हंस pos=n,comp=y
वत् वत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
इदानीम् इदानीम् pos=i
ज्ञातिभ्यः ज्ञाति pos=n,g=m,c=5,n=p
प्राप्नुया प्राप् pos=v,p=2,n=s,l=vidhilin
वधम् वध pos=n,g=m,c=2,n=s