Original

व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् ।सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥ २७ ॥

Segmented

व्रत-उपवासैः बहुभिः कृतम् भवति भीष्म यत् सर्वम् तद् अनपत्यस्य मोघम् भवति निश्चयात्

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
उपवासैः उपवास pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
भीष्म भीष्म pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अनपत्यस्य अनपत्य pos=a,g=m,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
निश्चयात् निश्चय pos=n,g=m,c=5,n=s