Original

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥ २६ ॥

Segmented

इष्टम् दत्तम् अधीतम् च यज्ञाः च बहु-दक्षिणाः सर्वम् एतद् अपत्यस्य कलाम् न अर्हति षोडशीम्

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अपत्यस्य अपत्य pos=n,g=n,c=6,n=s
कलाम् कला pos=n,g=f,c=2,n=s
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s