Original

न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा ।यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ २४ ॥

Segmented

न हि धर्मो ऽस्ति ते भीष्म ब्रह्मचर्यम् इदम् वृथा यद् धारयसि मोहाद् वा क्लीब-त्वात् वा न संशयः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वृथा वृथा pos=i
यद् यद् pos=n,g=n,c=2,n=s
धारयसि धारय् pos=v,p=2,n=s,l=lat
मोहाद् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
क्लीब क्लीब pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वा वा pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s