Original

दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः ।तव जातान्यपत्यानि सज्जनाचरिते पथि ॥ २३ ॥

Segmented

दारयोः यस्य च अन्येन मिषतः प्राज्ञ-मानिनः तव जातानि अपत्यानि सत्-जन-अ चरिते पथि

Analysis

Word Lemma Parse
दारयोः दार pos=n,g=m,c=6,n=d
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
प्राज्ञ प्राज्ञ pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
जातानि जन् pos=va,g=n,c=1,n=p,f=part
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
pos=i
चरिते चर् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s