Original

यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः ।भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ॥ २२ ॥

Segmented

याम् त्वया अपहृताम् भीष्म कन्याम् भ्राता विचित्रवीर्यः ते सताम् वृत्तम् अनुष्ठितः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अपहृताम् अपहृ pos=va,g=f,c=2,n=s,f=part
भीष्म भीष्म pos=n,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विचित्रवीर्यः विचित्रवीर्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part