Original

को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः ।कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ॥ २० ॥

Segmented

को हि धर्मिणम् आत्मानम् जानञ् ज्ञानवताम् वरः कुर्याद् यथा त्वया भीष्म कृतम् धर्मम् अवेक्षता

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मिणम् धर्मिन् pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जानञ् ज्ञा pos=va,g=m,c=1,n=s,f=part
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षता अवेक्ष् pos=va,g=m,c=3,n=s,f=part