Original

युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया ।वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥ २ ॥

Segmented

युक्तम् एतत् तृतीयायाम् प्रकृतौ वर्तता त्वया वक्तुम् धर्माद् अपेत-अर्थम् त्वम् हि सर्व-कुरु-उत्तमः

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
तृतीयायाम् तृतीय pos=a,g=f,c=7,n=s
प्रकृतौ प्रकृति pos=n,g=f,c=7,n=s
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वक्तुम् वच् pos=vi
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेत अपे pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
कुरु कुरु pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s