Original

येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ।धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ॥ १९ ॥

Segmented

येषाम् अर्च्यतमः कृष्णः त्वम् च येषाम् प्रदर्शकः धर्म-वाच् त्वम् अ धर्म-ज्ञः सताम् मार्गाद् अवप्लुतः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अर्च्यतमः अर्च्यतम pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
प्रदर्शकः प्रदर्शक pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मार्गाद् मार्ग pos=n,g=m,c=5,n=s
अवप्लुतः अवप्लु pos=va,g=m,c=1,n=s,f=part