Original

नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः ।अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥ १८ ॥

Segmented

नूनम् प्रकृतिः एषा ते जघन्या न अत्र संशयः अतः पापीयसी च एषाम् पाण्डवानाम् अपि इष्यते

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जघन्या जघन्य pos=a,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अतः अतस् pos=i
पापीयसी पापीयस् pos=a,g=f,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अपि अपि pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat