Original

न गाथा गाथिनं शास्ति बहु चेदपि गायति ।प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥ १७ ॥

Segmented

न गाथा गाथिनम् शास्ति बहु चेद् अपि गायति प्रकृतिम् यान्ति भूतानि भूलिङ्ग-शकुनिः यथा

Analysis

Word Lemma Parse
pos=i
गाथा गाथा pos=n,g=f,c=1,n=s
गाथिनम् गाथिन् pos=a,g=m,c=2,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
बहु बहु pos=a,g=n,c=2,n=s
चेद् चेद् pos=i
अपि अपि pos=i
गायति गा pos=v,p=3,n=s,l=lat
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
भूलिङ्ग भूलिङ्ग pos=n,comp=y
शकुनिः शकुनि pos=n,g=m,c=1,n=s
यथा यथा pos=i