Original

असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः ।संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ।एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ॥ १६ ॥

Segmented

असौ मतिमताम् श्रेष्ठो य एष जगतः प्रभुः संभावयति यदि एवम् त्वद्-वाक्यात् च जनार्दनः एवम् एतत् सर्वम् इति सर्वम् तद् वितथम् ध्रुवम्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
संभावयति सम्भावय् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
एवम् एवम् pos=i
त्वद् त्वद् pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वितथम् वितथ pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i