Original

ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम ।अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ।गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ॥ १५ ॥

Segmented

ज्ञान-वृद्धम् च वृद्धम् च भूयांसम् केशवम् मम अ जानतः इव आख्यासि संस्तुवन् कुरु-सत्तम गो घ्नः स्त्री-घ्नः च सन् भीष्म कथम् संस्तवम् अर्हति

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
pos=i
भूयांसम् भूयस् pos=a,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
जानतः ज्ञा pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
आख्यासि आख्या pos=v,p=2,n=s,l=lat
संस्तुवन् संस्तु pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
गो गो pos=i
घ्नः घ्न pos=a,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
संस्तवम् संस्तव pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat