Original

इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा ।भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥ १४ ॥

Segmented

इति सन्तो ऽनुशासन्ति सत्-जनाः धर्मिणः सदा भीष्म लोके हि तत् सर्वम् वितथम् त्वयि दृश्यते

Analysis

Word Lemma Parse
इति इति pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
ऽनुशासन्ति अनुशास् pos=v,p=3,n=p,l=lat
सत् सत् pos=a,comp=y
जनाः जन pos=n,g=m,c=1,n=p
धर्मिणः धर्मिन् pos=a,g=m,c=1,n=p
सदा सदा pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वितथम् वितथ pos=a,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat