Original

स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च ।यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ॥ १३ ॥

Segmented

स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च यस्य च अन्नानि भुञ्जीत यः च स्यात् शरण-आगतः

Analysis

Word Lemma Parse
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
गोषु गो pos=n,g=,c=7,n=p
pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
पातयेद् पातय् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शरण शरण pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part