Original

न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् ।यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ॥ १२ ॥

Segmented

न ते श्रुतम् इदम् भीष्म नूनम् कथयताम् सताम् यद् वक्ष्ये त्वाम् अ धर्म-ज्ञ वाक्यम् कुरु-कुल-अधम

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
नूनम् नूनम् pos=i
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
यद् यद् pos=n,g=n,c=2,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s