Original

यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः ।स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥ ११ ॥

Segmented

यस्य च अनेन धर्म-ज्ञ भुक्तम् अन्नम् बलीयसः स च अनेन हतः कंस इति एतत् न महा-अद्भुतम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
बलीयसः बलीयस् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कंस कंस pos=n,g=m,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s