Original

भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि ।इति ते भीष्म शृण्वानाः परं विस्मयमागताः ॥ १० ॥

Segmented

भुक्तम् एतेन बहु अन्नम् क्रीडता नग-मूर्ध्नि इति ते भीष्म शृण्वानाः परम् विस्मयम् आगताः

Analysis

Word Lemma Parse
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
एतेन एतद् pos=n,g=m,c=3,n=s
बहु बहु pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
क्रीडता क्रीड् pos=va,g=m,c=3,n=s,f=part
नग नग pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
शृण्वानाः श्रु pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part