Original

शिशुपाल उवाच ।विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् ।न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ १ ॥

Segmented

शिशुपाल उवाच विभीषिकाभिः बह्वीभिः भीषयन् सर्व-पार्थिवान् न व्यपत्रपसे कस्माद् वृद्धः सन् कुल-पांसनः

Analysis

Word Lemma Parse
शिशुपाल शिशुपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विभीषिकाभिः विभीषिका pos=n,g=f,c=3,n=p
बह्वीभिः बहु pos=a,g=f,c=3,n=p
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
pos=i
व्यपत्रपसे व्यपत्रप् pos=v,p=2,n=s,l=lat
कस्माद् कस्मात् pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s