Original

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर ।चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ॥ १२ ॥

Segmented

विप्लुता च अस्य भद्रम् ते बुद्धिः बुद्धिमताम् वर चेदि-राजस्य कौन्तेय सर्वेषाम् च महीक्षिताम्

Analysis

Word Lemma Parse
विप्लुता विप्लु pos=va,g=f,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
चेदि चेदि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p