Original

आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः ।सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥ ७ ॥

Segmented

आविध्यद् अजिनम् कृष्णम् भविष्यत्-भूत-जल्पकः सर्व-संशय-निर्मोक्ता नारदः सर्व-लोक-विद्

Analysis

Word Lemma Parse
आविध्यद् आव्यध् pos=v,p=3,n=s,l=lan
अजिनम् अजिन pos=n,g=n,c=2,n=s
कृष्णम् कृष्ण pos=a,g=n,c=2,n=s
भविष्यत् भू pos=va,comp=y,f=part
भूत भू pos=va,comp=y,f=part
जल्पकः जल्पक pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
संशय संशय pos=n,comp=y
निर्मोक्ता निर्मोक्तृ pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s