Original

ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ।अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥ ६ ॥

Segmented

ततो ऽपतत् पुष्प-वृष्टिः सहदेवस्य मूर्धनि अदृश्य-रूपाः वाचः च अपि अब्रुवन् साधु साधु इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपतत् पत् pos=v,p=3,n=s,l=lan
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
अदृश्य अदृश्य pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i