Original

मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् ।अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥ ४ ॥

Segmented

मतिमत् तु ये केचिद् आचार्यम् पितरम् गुरुम् अर्च्यम् अर्चितम् अर्चा-अर्हम् अनुजानन्तु ते नृपाः

Analysis

Word Lemma Parse
मतिमत् मतिमत् pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
अर्च्यम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
अर्चा अर्चा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
अनुजानन्तु अनुज्ञा pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p