Original

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् ।एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ ३ ॥

Segmented

सर्वेषाम् बलिनाम् मूर्ध्नि मया इदम् निहितम् पदम् एवम् उक्ते मया सम्यग् उत्तरम् प्रब्रवीतु सः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सम्यग् सम्यक् pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
सः तद् pos=n,g=m,c=1,n=s