Original

केशवं केशिहन्तारमप्रमेयपराक्रमम् ।पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥ २ ॥

Segmented

केशवम् केशिहन्तारम् अप्रमेय-पराक्रमम् पूज्यमानम् मया यो वः कृष्णम् न सहते नृपाः

Analysis

Word Lemma Parse
केशवम् केशव pos=n,g=m,c=2,n=s
केशिहन्तारम् केशिहन्तृ pos=n,g=m,c=2,n=s
अप्रमेय अप्रमेय pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
पूज्यमानम् पूजय् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
सहते सह् pos=v,p=3,n=s,l=lat
नृपाः नृप pos=n,g=m,c=8,n=p