Original

इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः ।यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥ १५ ॥

Segmented

इति सर्वान् समुत्साह्य राज्ञः तान् चेदि-पुंगवः यज्ञ-उपघाताय ततः सो ऽमन्त्रयत राजभिः

Analysis

Word Lemma Parse
इति इति pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समुत्साह्य समुत्साहय् pos=vi
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
चेदि चेदि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
उपघाताय उपघात pos=n,g=m,c=4,n=s
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽमन्त्रयत मन्त्रय् pos=v,p=3,n=s,l=lan
राजभिः राजन् pos=n,g=m,c=3,n=p