Original

स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम् ।युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥ १४ ॥

Segmented

स्थितः सेनापतिः वो ऽहम् मन्यध्वम् किम् नु सांप्रतम् युधि तिष्ठाम संनह्य समेतान् वृष्णि-पाण्डवान्

Analysis

Word Lemma Parse
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
सांप्रतम् सांप्रतम् pos=i
युधि युध् pos=n,g=f,c=7,n=s
तिष्ठाम स्था pos=v,p=1,n=p,l=lot
संनह्य संनह् pos=vi
समेतान् समे pos=va,g=m,c=2,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p