Original

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः ।अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ १३ ॥

Segmented

तस्मिन्न् अभ्यर्चिते कृष्णे सुनीथः शत्रु-कर्षणः अति ताम्र-ईक्षणः कोपाद् उवाच मनुज-अधिपान्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अभ्यर्चिते अभ्यर्च् pos=va,g=m,c=7,n=s,f=part
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
सुनीथः सुनीथ pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s
अति अति pos=i
ताम्र ताम्र pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
अधिपान् अधिप pos=n,g=m,c=2,n=p