Original

पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः ।सहदेवो नृणां देवः समापयत कर्म तत् ॥ १२ ॥

Segmented

पूजयित्वा तु पूजा-अर्हम् ब्रह्म-क्षत्रम् विशेषतः सहदेवो नृणाम् देवः समापयत कर्म तत्

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
तु तु pos=i
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
विशेषतः विशेषतः pos=i
सहदेवो सहदेव pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
देवः देव pos=n,g=m,c=1,n=s
समापयत समापय् pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s