Original

तं बलौघमपर्यन्तं राजसागरमक्षयम् ।कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ ११ ॥

Segmented

तम् बल-ओघम् अपर्यन्तम् राज-सागरम् अक्षयम् कुर्वाणम् समयम् कृष्णो युद्धाय बुबुधे तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
अपर्यन्तम् अपर्यन्त pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
समयम् समय pos=n,g=m,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
तदा तदा pos=i