Original

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ ।आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥ १० ॥

Segmented

सुहृद्भिः वार्यमाणानाम् तेषाम् हि वपुः आबभौ आमिषाद् अपकृष्टानाम् सिंहानाम् इव गर्जताम्

Analysis

Word Lemma Parse
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
वार्यमाणानाम् वारय् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
हि हि pos=i
वपुः वपुस् pos=n,g=n,c=1,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
आमिषाद् आमिष pos=n,g=n,c=5,n=s
अपकृष्टानाम् अपकृष् pos=va,g=m,c=6,n=p,f=part
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
इव इव pos=i
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part