Original

वैशंपायन उवाच ।एवमुक्त्वा ततो भीष्मो विरराम महायशाः ।व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा ततो भीष्मो विरराम महा-यशाः व्याजहार उत्तरम् तत्र सहदेवो ऽर्थवद् वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s