Original

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।त्रयाणामपि लोकानामर्चनीयो जनार्दनः ॥ ९ ॥

Segmented

न हि केवलम् अस्माकम् अयम् अर्च्यतमो ऽच्युतः त्रयाणाम् अपि लोकानाम् अर्चनीयो जनार्दनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
केवलम् केवलम् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अर्च्यतमो अर्च्यतम pos=a,g=m,c=1,n=s
ऽच्युतः अच्युत pos=n,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
अर्चनीयो अर्च् pos=va,g=m,c=1,n=s,f=krtya
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s